Original

हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ।तस्थौ विस्फारयंश्चापं विमुञ्चंश्च शिताञ्शरान् ॥ २५ ॥

Segmented

हत-अश्वात् तु रथात् तूर्णम् अवप्लुत्य महा-रथः तस्थौ विस्फारय् चापम् विमुच् च शिताञ् शरान्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=m,c=5,n=s
तु तु pos=i
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
अवप्लुत्य अवप्लु pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
विस्फारय् विस्फारय् pos=va,g=m,c=1,n=s,f=part
चापम् चाप pos=n,g=m,c=2,n=s
विमुच् विमुच् pos=va,g=m,c=1,n=s,f=part
pos=i
शिताञ् शा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p