Original

तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः ।सूतं ध्वजं च समरे रथोपस्थादपातयत् ॥ २४ ॥

Segmented

तस्य मद्र-अधिपः हत्वा चतुरो रथ-वाजिनः सूतम् ध्वजम् च समरे रथोपस्थाद् अपातयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मद्र मद्र pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
चतुरो चतुर् pos=n,g=m,c=2,n=p
रथ रथ pos=n,comp=y
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
सूतम् सूत pos=n,g=m,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
रथोपस्थाद् रथोपस्थ pos=n,g=m,c=5,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan