Original

प्रतिविव्याध तं राजा नवभिर्निशितैः शरैः ।पुनश्चैव त्रिसप्तत्या भूयश्चैव शतेन ह ॥ २३ ॥

Segmented

प्रतिविव्याध तम् राजा नवभिः निशितैः शरैः पुनः च एव त्रिसप्तत्या भूयस् च एव शतेन ह

Analysis

Word Lemma Parse
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
pos=i
एव एव pos=i
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
भूयस् भूयस् pos=i
pos=i
एव एव pos=i
शतेन शत pos=n,g=n,c=3,n=s
pos=i