Original

मद्रराजो महाराज विराटं वाहिनीपतिम् ।आजघ्ने त्वरितं तीक्ष्णैः शतेन नतपर्वणाम् ॥ २२ ॥

Segmented

मद्र-राजः महा-राज विराटम् वाहिनीपतिम् आजघ्ने त्वरितम् तीक्ष्णैः शतेन नत-पर्वन्

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विराटम् विराट pos=n,g=m,c=2,n=s
वाहिनीपतिम् वाहिनीपति pos=n,g=m,c=2,n=s
आजघ्ने आहन् pos=v,p=3,n=s,l=lit
त्वरितम् त्वरितम् pos=i
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
शतेन शत pos=n,g=n,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p