Original

विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम् ।मद्रराजः शरौघेण छादयामास धन्विनम् ॥ २० ॥

Segmented

विराटम् सह सेनम् तु द्रोण-अर्थे द्रुतम् आगतम् मद्र-राजः शर-ओघेन छादयामास धन्विनम्

Analysis

Word Lemma Parse
विराटम् विराट pos=n,g=m,c=2,n=s
सह सह pos=i
सेनम् सेना pos=n,g=m,c=2,n=s
तु तु pos=i
द्रोण द्रोण pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
द्रुतम् द्रुतम् pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
धन्विनम् धन्विन् pos=a,g=m,c=2,n=s