Original

सहदेवस्ततो राजन्विमनाः शरपीडितः ।कर्णवाक्शल्यतप्तश्च जीवितान्निरविद्यत ॥ १८ ॥

Segmented

सहदेवः ततस् राजन् विमनाः शर-पीडितः कर्ण-वाच्-शल्य-तप्तः च जीवितात् निरविद्यत

Analysis

Word Lemma Parse
सहदेवः सहदेव pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विमनाः विमनस् pos=a,g=m,c=1,n=s
शर शर pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
कर्ण कर्ण pos=n,comp=y
वाच् वाच् pos=n,comp=y
शल्य शल्य pos=n,comp=y
तप्तः तप् pos=va,g=m,c=1,n=s,f=part
pos=i
जीवितात् जीवित pos=n,g=n,c=5,n=s
निरविद्यत निर्विद् pos=v,p=3,n=s,l=lan