Original

वधप्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा ।कुन्त्याः स्मृत्वा वचो राजन्सत्यसंधो महारथः ॥ १७ ॥

Segmented

वध-प्राप्तम् तु माद्रेयम् न अवधीत् समरे अरि-हा कुन्त्याः स्मृत्वा वचो राजन् सत्य-संधः महा-रथः

Analysis

Word Lemma Parse
वध वध pos=n,comp=y
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
माद्रेयम् माद्रेय pos=n,g=m,c=2,n=s
pos=i
अवधीत् वध् pos=v,p=3,n=s,l=lun
समरे समर pos=n,g=n,c=7,n=s
अरि अरि pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
स्मृत्वा स्मृ pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s