Original

एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः ।प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रहसन्निव ॥ १६ ॥

Segmented

एवम् उक्त्वा तु तम् कर्णो रथेन रथिनाम् वरः प्रायात् पाञ्चाल-पाण्डूनाम् सैन्यानि प्रहसन्न् इव

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
पाञ्चाल पाञ्चाल pos=n,comp=y
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i