Original

तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ ।अब्रवीत्प्रहसन्वाक्यं सहदेवं विशां पते ॥ १३ ॥

Segmented

तम् अभिद्रुत्य राधेयो मुहूर्ताद् भरत-ऋषभ अब्रवीत् प्रहसन् वाक्यम् सहदेवम् विशाम् पते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
राधेयो राधेय pos=n,g=m,c=1,n=s
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s