Original

तस्मिंस्तु वितथे चक्रे कृते तेन महात्मना ।वार्यमाणश्च विशिखैः सहदेवो रणं जहौ ॥ १२ ॥

Segmented

तस्मिन् तु वितथे चक्रे कृते तेन महात्मना वार्यमाणः च विशिखैः सहदेवो रणम् जहौ

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तु तु pos=i
वितथे वितथ pos=a,g=n,c=7,n=s
चक्रे चक्र pos=n,g=n,c=7,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
वार्यमाणः वारय् pos=va,g=m,c=1,n=s,f=part
pos=i
विशिखैः विशिख pos=n,g=m,c=3,n=p
सहदेवो सहदेव pos=n,g=m,c=1,n=s
रणम् रण pos=n,g=m,c=2,n=s
जहौ हा pos=v,p=3,n=s,l=lit