Original

ससंभ्रमस्ततस्तूर्णमवप्लुत्य रथोत्तमात् ।सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम् ।रथचक्रं ततो गृह्य मुमोचाधिरथिं प्रति ॥ १० ॥

Segmented

स सम्भ्रमः ततस् तूर्णम् अवप्लुत्य रथ-उत्तमात् सहदेवो महा-राज दृष्ट्वा कर्णम् व्यवस्थितम् रथ-चक्रम् ततो गृह्य मुमोच आधिरथि प्रति

Analysis

Word Lemma Parse
pos=i
सम्भ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
अवप्लुत्य अवप्लु pos=vi
रथ रथ pos=n,comp=y
उत्तमात् उत्तम pos=a,g=m,c=5,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part
रथ रथ pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=2,n=s
ततो ततस् pos=i
गृह्य ग्रह् pos=vi
मुमोच मुच् pos=v,p=3,n=s,l=lit
आधिरथि आधिरथि pos=n,g=m,c=2,n=s
प्रति प्रति pos=i