Original

परिवर्ज्य गुरुं याहि यत्र राजा सुयोधनः ।भीमश्च रथशार्दूलो युध्यते कौरवैः सह ॥ ४७ ॥

Segmented

परिवर्ज्य गुरुम् याहि यत्र राजा सुयोधनः भीमः च रथ-शार्दूलः युध्यते कौरवैः सह

Analysis

Word Lemma Parse
परिवर्ज्य परिवर्जय् pos=vi
गुरुम् गुरु pos=n,g=m,c=2,n=s
याहि या pos=v,p=2,n=s,l=lot
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
रथ रथ pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
युध्यते युध् pos=v,p=3,n=s,l=lat
कौरवैः कौरव pos=n,g=m,c=3,n=p
सह सह pos=i