Original

अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः ।एष गच्छामि संग्रामं त्वत्कृते कुरुनन्दन ॥ ९ ॥

Segmented

अहम् तु यत्नम् आस्थाय त्वद्-अर्थे त्यक्त-जीवितः एष गच्छामि संग्रामम् त्वद्-कृते कुरु-नन्दन

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
यत्नम् यत्न pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
जीवितः जीवित pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
गच्छामि गम् pos=v,p=1,n=s,l=lat
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s