Original

त्वं हि लुब्धतमो राजन्निकृतिज्ञश्च कौरव ।सर्वातिशङ्की मानी च ततोऽस्मानतिशङ्कसे ॥ ८ ॥

Segmented

त्वम् हि लुब्धतमो राजन् निकृति-ज्ञः च कौरव सर्व-अतिशङ्की मानी च ततो ऽस्मान् अतिशङ्कसे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
लुब्धतमो लुब्धतम pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निकृति निकृति pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
कौरव कौरव pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
अतिशङ्की अतिशङ्किन् pos=a,g=m,c=1,n=s
मानी मानिन् pos=a,g=m,c=1,n=s
pos=i
ततो ततस् pos=i
ऽस्मान् मद् pos=n,g=m,c=2,n=p
अतिशङ्कसे अतिशङ्क् pos=v,p=2,n=s,l=lat