Original

आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः ।किमर्थं तव सैन्यानि न हनिष्यन्ति भारत ॥ ७ ॥

Segmented

आत्म-अर्थम् युध्यमानाः ते समर्थाः पाण्डु-नन्दनाः किमर्थम् तव सैन्यानि न हनिष्यन्ति भारत

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
युध्यमानाः युध् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
समर्थाः समर्थ pos=a,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=1,n=p
किमर्थम् किमर्थम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
pos=i
हनिष्यन्ति हन् pos=v,p=3,n=p,l=lrt
भारत भारत pos=n,g=m,c=8,n=s