Original

अशक्या तरसा जेतुं पाण्डवानामनीकिनी ।जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते ॥ ६ ॥

Segmented

अशक्या तरसा जेतुम् पाण्डवानाम् अनीकिनी जीवत्सु पाण्डु-पुत्रेषु तत् हि सत्यम् ब्रवीमि ते

Analysis

Word Lemma Parse
अशक्या अशक्य pos=a,g=f,c=1,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
जेतुम् जि pos=vi
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनी अनीकिनी pos=n,g=f,c=1,n=s
जीवत्सु जीव् pos=va,g=m,c=7,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
तत् तद् pos=n,g=n,c=2,n=s
हि हि pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s