Original

संपूज्यमानो युधि कौरवेयैर्विजित्य संख्येऽरिगणान्सहस्रशः ।व्यरोचत द्रोणसुतः प्रतापवान्यथा सुरेन्द्रोऽरिगणान्निहत्य ॥ ५४ ॥

Segmented

सम्पूज्यमानो युधि कौरवेयैः विजित्य संख्ये अरि-गणान् सहस्रशः व्यरोचत द्रोण-सुतः प्रतापवान् यथा सुर-इन्द्रः अरि-गणान् निहत्य

Analysis

Word Lemma Parse
सम्पूज्यमानो सम्पूजय् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
कौरवेयैः कौरवेय pos=n,g=m,c=3,n=p
विजित्य विजि pos=vi
संख्ये संख्य pos=n,g=n,c=7,n=s
अरि अरि pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
द्रोण द्रोण pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
यथा यथा pos=i
सुर सुर pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
अरि अरि pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi