Original

स निहत्य बहूञ्शूरानश्वत्थामा व्यरोचत ।युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ॥ ५३ ॥

Segmented

स निहत्य बहूञ् शूरान् अश्वत्थामा व्यरोचत युग-अन्ते सर्व-भूतानि भस्म कृत्वा इव पावकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निहत्य निहन् pos=vi
बहूञ् बहु pos=a,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
भस्म भस्मन् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s