Original

स जित्वा समरे शत्रून्द्रोणपुत्रो महारथः ।ननाद सुमहानादं तपान्ते जलदो यथा ॥ ५२ ॥

Segmented

स जित्वा समरे शत्रून् द्रोणपुत्रो महा-रथः ननाद सु महा-नादम् तपान्ते जलदो यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जित्वा जि pos=vi
समरे समर pos=n,g=n,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
तपान्ते तपान्त pos=n,g=m,c=7,n=s
जलदो जलद pos=n,g=m,c=1,n=s
यथा यथा pos=i