Original

ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः ।अगच्छन्द्रौणिमुत्सृज्य विप्रकीर्णरथध्वजाः ॥ ५१ ॥

Segmented

ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः अगच्छन् द्रौणिम् उत्सृज्य विप्रकीर्ण-रथ-ध्वजाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
सह सह pos=i
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
अगच्छन् गम् pos=v,p=3,n=p,l=lan
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
विप्रकीर्ण विप्रकृ pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p