Original

द्रौणिर्द्रुपदपुत्रस्य फल्गुनस्य च पश्यतः ।नाशयामास पाञ्चालान्भूयिष्ठं ये व्यवस्थिताः ॥ ५० ॥

Segmented

द्रौणिः द्रुपद-पुत्रस्य फल्गुनस्य च पश्यतः नाशयामास पाञ्चालान् भूयिष्ठम् ये व्यवस्थिताः

Analysis

Word Lemma Parse
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
द्रुपद द्रुपद pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
pos=i
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
नाशयामास नाशय् pos=v,p=3,n=s,l=lit
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part