Original

युध्यतां पाण्डवाञ्शक्त्या तेषां चास्मान्युयुत्सताम् ।तेजस्तु तेज आसाद्य प्रशमं याति भारत ॥ ५ ॥

Segmented

युध्यताम् पाण्डवाञ् शक्त्या तेषाम् च अस्मान् युयुत्सताम् तेजः तु तेज आसाद्य प्रशमम् याति भारत

Analysis

Word Lemma Parse
युध्यताम् युध् pos=va,g=m,c=6,n=p,f=part
पाण्डवाञ् पाण्डव pos=n,g=m,c=2,n=p
शक्त्या शक्ति pos=n,g=f,c=3,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
युयुत्सताम् युयुत्स् pos=va,g=m,c=6,n=p,f=part
तेजः तेजस् pos=n,g=n,c=1,n=s
तु तु pos=i
तेज तेजस् pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s