Original

शतेन च शतं हत्वा पाञ्चालानां महारथः ।त्रिभिश्च निशितैर्बाणैर्हत्वा त्रीन्वै महारथान् ॥ ४९ ॥

Segmented

शतेन च शतम् हत्वा पाञ्चालानाम् महा-रथः त्रिभिः च निशितैः बाणैः हत्वा त्रीन् वै महा-रथान्

Analysis

Word Lemma Parse
शतेन शत pos=n,g=n,c=3,n=s
pos=i
शतम् शत pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
हत्वा हन् pos=vi
त्रीन् त्रि pos=n,g=m,c=2,n=p
वै वै pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p