Original

ततः प्रविव्यथे सेना पाण्डवी भरतर्षभ ।दृष्ट्वा द्रौणेर्महत्कर्म वासवस्येव संयुगे ॥ ४८ ॥

Segmented

ततः प्रविव्यथे सेना पाण्डवी भरत-ऋषभ दृष्ट्वा द्रौणेः महत् कर्म वासवस्य इव संयुगे

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रविव्यथे प्रव्यथ् pos=v,p=3,n=s,l=lit
सेना सेना pos=n,g=f,c=1,n=s
पाण्डवी पाण्डव pos=a,g=f,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
वासवस्य वासव pos=n,g=m,c=6,n=s
इव इव pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s