Original

सिंहनादरवाश्चासन्दध्मुः शङ्खांश्च मारिष ।वादित्राण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः ॥ ४४ ॥

Segmented

सिंहनाद-रवाः च आसन् दध्मुः शङ्खान् च मारिष वादित्राणि अभ्यवाद्यन्त शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
सिंहनाद सिंहनाद pos=n,comp=y
रवाः रव pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
दध्मुः धम् pos=v,p=3,n=p,l=lit
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
वादित्राणि वादित्र pos=n,g=n,c=1,n=p
अभ्यवाद्यन्त अभिवादय् pos=v,p=3,n=p,l=lan
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i