Original

तौ प्रयुद्धौ रणे दृष्ट्वा वने वन्यौ गजाविव ।उभयोः सेनयोर्हर्षस्तुमुलः समपद्यत ॥ ४३ ॥

Segmented

तौ प्रयुद्धौ रणे दृष्ट्वा वने वन्यौ गजौ इव उभयोः सेनयोः हर्षः तुमुलः समपद्यत

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
प्रयुद्धौ प्रयुध् pos=va,g=m,c=2,n=d,f=part
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
वने वन pos=n,g=n,c=7,n=s
वन्यौ वन्य pos=a,g=m,c=2,n=d
गजौ गज pos=n,g=m,c=2,n=d
इव इव pos=i
उभयोः उभय pos=a,g=f,c=6,n=d
सेनयोः सेना pos=n,g=f,c=6,n=d
हर्षः हर्ष pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan