Original

अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च ।संपूज्यमानौ समरे योधमुख्यैः सहस्रशः ॥ ४२ ॥

Segmented

अयुध्येताम् महा-बाहू चित्रम् लघु च सुष्ठु च सम्पूज्यमानौ समरे योध-मुख्यैः सहस्रशः

Analysis

Word Lemma Parse
अयुध्येताम् युध् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
बाहू बाहु pos=n,g=m,c=1,n=d
चित्रम् चित्र pos=a,g=n,c=2,n=s
लघु लघु pos=a,g=n,c=2,n=s
pos=i
सुष्ठु सुष्ठु pos=i
pos=i
सम्पूज्यमानौ सम्पूजय् pos=va,g=m,c=1,n=d,f=part
समरे समर pos=n,g=n,c=7,n=s
योध योध pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
सहस्रशः सहस्रशस् pos=i