Original

नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ ।परस्परवधे यत्तौ परस्परजयैषिणौ ॥ ४१ ॥

Segmented

नृत् इव रणे मण्डलीकृ-कार्मुकौ परस्पर-वधे यत्तौ परस्पर-जय-एषिनः

Analysis

Word Lemma Parse
नृत् नृत् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
रणे रण pos=n,g=m,c=7,n=s
मण्डलीकृ मण्डलीकृ pos=va,comp=y,f=part
कार्मुकौ कार्मुक pos=n,g=m,c=1,n=d
परस्पर परस्पर pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
यत्तौ यत् pos=va,g=m,c=1,n=d,f=part
परस्पर परस्पर pos=n,comp=y
जय जय pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d