Original

शरौघैः पूरयन्तौ तावाकाशं प्रदिशस्तथा ।अलक्ष्यौ समयुध्येतां महत्कृत्वा शरैस्तमः ॥ ४० ॥

Segmented

शर-ओघैः पूरयन्तौ तौ आकाशम् प्रदिशः तथा अलक्ष्यौ समयुध्येताम् महत् कृत्वा शरैः तमः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
पूरयन्तौ पूरय् pos=va,g=m,c=2,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
आकाशम् आकाश pos=n,g=n,c=2,n=s
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
तथा तथा pos=i
अलक्ष्यौ अलक्ष्य pos=a,g=m,c=1,n=d
समयुध्येताम् संयुध् pos=v,p=3,n=d,l=lan
महत् महत् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
शरैः शर pos=n,g=m,c=3,n=p
तमः तमस् pos=n,g=n,c=2,n=s