Original

ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह ।क्षपयेयुर्महाबाहो न स्याम यदि संयुगे ॥ ४ ॥

Segmented

ते च अपि कौरवीम् सेनाम् निमेष-अर्धात् कुरु-उद्वह क्षपयेयुः महा-बाहो न स्याम यदि संयुगे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
कौरवीम् कौरव pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
निमेष निमेष pos=n,comp=y
अर्धात् अर्ध pos=n,g=n,c=5,n=s
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
क्षपयेयुः क्षपय् pos=v,p=3,n=p,l=vidhilin
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
pos=i
स्याम अस् pos=v,p=1,n=p,l=vidhilin
यदि यदि pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s