Original

द्रौणिपार्षतयोर्युद्धं घोररूपं भयानकम् ।दृष्ट्वा संपूजयामासुः सिद्धचारणवातिकाः ॥ ३९ ॥

Segmented

द्रौणि-पार्षतयोः युद्धम् घोर-रूपम् भयानकम् दृष्ट्वा संपूजयामासुः सिद्ध-चारण-वातिकाः

Analysis

Word Lemma Parse
द्रौणि द्रौणि pos=n,comp=y
पार्षतयोः पार्षत pos=n,g=m,c=6,n=d
युद्धम् युद्ध pos=n,g=n,c=2,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
भयानकम् भयानक pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
संपूजयामासुः सम्पूजय् pos=v,p=3,n=p,l=lit
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
वातिकाः वातिक pos=n,g=m,c=1,n=p