Original

तौ पुनः संन्यवर्तेतां प्राणद्यूतपरे रणे ।निवारयन्तौ बाणौघैः परस्परममर्षिणौ ।उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः ॥ ३८ ॥

Segmented

तौ पुनः संन्यवर्तेताम् प्राण-द्यूत-परे रणे निवारयन्तौ बाण-ओघैः परस्परम् अमर्षिणौ उत्सृजन्तौ महा-इष्वासौ शर-वृष्टीः समन्ततः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
पुनः पुनर् pos=i
संन्यवर्तेताम् संनिवृत् pos=v,p=3,n=d,l=lan
प्राण प्राण pos=n,comp=y
द्यूत द्यूत pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
निवारयन्तौ निवारय् pos=va,g=m,c=1,n=d,f=part
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अमर्षिणौ अमर्षिन् pos=a,g=m,c=1,n=d
उत्सृजन्तौ उत्सृज् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
शर शर pos=n,comp=y
वृष्टीः वृष्टि pos=n,g=f,c=2,n=p
समन्ततः समन्ततः pos=i