Original

नाकम्पत महाबाहुः स्वधैर्यं समुपाश्रितः ।सायकांश्चैव विविधानश्वत्थाम्नि मुमोच ह ॥ ३७ ॥

Segmented

न अकम्पत महा-बाहुः स्व-धैर्यम् समुपाश्रितः सायकान् च एव विविधान् अश्वत्थाम्नि मुमोच ह

Analysis

Word Lemma Parse
pos=i
अकम्पत कम्प् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
समुपाश्रितः समुपाश्रि pos=va,g=m,c=1,n=s,f=part
सायकान् सायक pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
अश्वत्थाम्नि अश्वत्थामन् pos=n,g=m,c=7,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
pos=i