Original

निर्दहन्निव चक्षुर्भ्यां पार्षतं सोऽभ्यवैक्षत ।छादयामास च शरैर्निःश्वसन्पन्नगो यथा ॥ ३५ ॥

Segmented

निर्दहन्न् इव चक्षुर्भ्याम् पार्षतम् सो ऽभ्यवैक्षत छादयामास च शरैः निःश्वसन् पन्नगो यथा

Analysis

Word Lemma Parse
निर्दहन्न् निर्दह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
चक्षुर्भ्याम् चक्षुस् pos=n,g=n,c=3,n=d
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यवैक्षत अभ्यवेक्ष् pos=v,p=3,n=s,l=lan
छादयामास छादय् pos=v,p=3,n=s,l=lit
pos=i
शरैः शर pos=n,g=m,c=3,n=p
निःश्वसन् निःश्वस् pos=va,g=m,c=1,n=s,f=part
पन्नगो पन्नग pos=n,g=m,c=1,n=s
यथा यथा pos=i