Original

इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः ।क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ३४ ॥

Segmented

इति उक्तवान् परुषम् वाक्यम् पार्षतेन द्विजोत्तमः क्रोधम् आहारयत् तीव्रम् तिष्ठ तिष्ठ इति च ब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
परुषम् परुष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पार्षतेन पार्षत pos=n,g=m,c=3,n=s
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
आहारयत् आहारय् pos=v,p=3,n=s,l=lan
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan