Original

यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च ।तां दर्शय स्थिरो भूत्वा न मे जीवन्विमोक्ष्यसे ॥ ३२ ॥

Segmented

यः ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च ताम् दर्शय स्थिरो भूत्वा न मे जीवन् विमोक्ष्यसे

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पार्थेषु पार्थ pos=n,g=m,c=7,n=p
विद्वेषो विद्वेष pos=n,g=m,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
कौरवेषु कौरव pos=n,g=m,c=7,n=p
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
pos=i
मे मद् pos=n,g=,c=6,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
विमोक्ष्यसे विमुच् pos=v,p=2,n=s,l=lrt