Original

इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते ।निहत्य पितरं तेऽद्य ततस्त्वामपि संयुगे ।नेष्यामि मृत्युलोकायेत्येवं मे मनसि स्थितम् ॥ ३१ ॥

Segmented

इमाम् तु रजनीम् प्राप्ताम् अप्रभाताम् सु दुर्मति निहत्य पितरम् ते ऽद्य ततस् त्वा अपि संयुगे नेष्यामि मृत्यु-लोकाय इति एवम् मे मनसि स्थितम्

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
तु तु pos=i
रजनीम् रजनी pos=n,g=f,c=2,n=s
प्राप्ताम् प्राप् pos=va,g=f,c=2,n=s,f=part
अप्रभाताम् अप्रभात pos=a,g=f,c=2,n=s
सु सु pos=i
दुर्मति दुर्मति pos=a,g=m,c=8,n=s
निहत्य निहन् pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
ततस् ततस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अपि अपि pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
नेष्यामि नी pos=v,p=1,n=s,l=lrt
मृत्यु मृत्यु pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
इति इति pos=i
एवम् एवम् pos=i
मे मद् pos=n,g=,c=6,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part