Original

न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च ।द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते ।ततस्त्वाहं न हन्म्यद्य द्रोणे जीवति संयुगे ॥ ३० ॥

Segmented

न जानीषे प्रतिज्ञाम् मे विप्र-उत्पत्तिम् तथा एव च द्रोणम् हत्वा किल मया हन्तव्यः त्वम् सु दुर्मति ततस् त्वा अहम् न हन्मि अद्य द्रोणे जीवति संयुगे

Analysis

Word Lemma Parse
pos=i
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,comp=y
उत्पत्तिम् उत्पत्ति pos=n,g=f,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
किल किल pos=i
मया मद् pos=n,g=,c=3,n=s
हन्तव्यः हन् pos=va,g=m,c=1,n=s,f=krtya
त्वम् त्वद् pos=n,g=,c=1,n=s
सु सु pos=i
दुर्मति दुर्मति pos=a,g=m,c=8,n=s
ततस् ततस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
हन्मि हन् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
द्रोणे द्रोण pos=n,g=m,c=7,n=s
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s