Original

अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च ।निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम ॥ ३ ॥

Segmented

अहम् कर्णः च शल्यः च कृपो हार्दिक्य एव च निमेषात् पाण्डवीम् सेनाम् क्षपयेम नृप-उत्तम

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
कृपो कृप pos=n,g=m,c=1,n=s
हार्दिक्य हार्दिक्य pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
निमेषात् निमेष pos=n,g=m,c=5,n=s
पाण्डवीम् पाण्डव pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
क्षपयेम क्षपय् pos=v,p=1,n=p,l=vidhilin
नृप नृप pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s