Original

स छाद्यमानः समरे द्रौणिना युद्धदुर्मदः ।द्रौणिं पाञ्चालतनयो वाग्भिरातर्जयत्तदा ॥ २९ ॥

Segmented

स छाद्यमानः समरे द्रौणिना युद्ध-दुर्मदः द्रौणिम् पाञ्चाल-तनयः वाग्भिः आतर्जयत् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
छाद्यमानः छादय् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=m,c=7,n=s
द्रौणिना द्रौणि pos=n,g=m,c=3,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
तनयः तनय pos=n,g=m,c=1,n=s
वाग्भिः वाच् pos=n,g=f,c=3,n=p
आतर्जयत् आतर्जय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i