Original

द्रौणिरेवमथाभाष्य पार्षतं परवीरहा ।छादयामास बाणौघैः समन्ताल्लघुहस्तवत् ॥ २८ ॥

Segmented

द्रौणिः एवम् अथ आभाष्य पार्षतम् पर-वीर-हा छादयामास बाण-ओघैः समन्ताल् लघु-हस्त-वत्

Analysis

Word Lemma Parse
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
अथ अथ pos=i
आभाष्य आभाष् pos=vi
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
समन्ताल् समन्तात् pos=i
लघु लघु pos=a,comp=y
हस्त हस्त pos=n,comp=y
वत् वत् pos=i