Original

सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः ।मानी द्रौणिरसंभ्रान्तो बाणपाणिरभाषत ॥ २६ ॥

Segmented

सो ऽतिविद्धो भृशम् क्रुद्धः पद-आक्रान्तः इव उरगः मानी द्रौणिः असंभ्रान्तो बाण-पाणिः अभाषत

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पद पद pos=n,comp=y
आक्रान्तः आक्रम् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उरगः उरग pos=n,g=m,c=1,n=s
मानी मानिन् pos=a,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
असंभ्रान्तो असम्भ्रान्त pos=a,g=m,c=1,n=s
बाण बाण pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan