Original

ते तु पङ्क्तीकृता द्रौणिं शरा विविशुराशुगाः ।रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः ।मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम् ॥ २५ ॥

Segmented

ते तु पङ्क्तीकृता द्रौणिम् शरा विविशुः आशुगाः रुक्म-पुङ्खाः प्रसन्न-अग्राः सर्व-काय-अवदारणाः मधु-अर्थिनः इव उद्दामाः भ्रमराः पुष्पितम् द्रुमम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
पङ्क्तीकृता पङ्क्तीकृत pos=a,g=m,c=1,n=p
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
शरा शर pos=n,g=m,c=1,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
आशुगाः आशुग pos=n,g=m,c=1,n=p
रुक्म रुक्म pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
प्रसन्न प्रसद् pos=va,comp=y,f=part
अग्राः अग्र pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
काय काय pos=n,comp=y
अवदारणाः अवदारण pos=a,g=m,c=1,n=p
मधु मधु pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
इव इव pos=i
उद्दामाः उद्दाम pos=a,g=m,c=1,n=p
भ्रमराः भ्रमर pos=n,g=m,c=1,n=p
पुष्पितम् पुष्पित pos=a,g=m,c=2,n=s
द्रुमम् द्रुम pos=n,g=m,c=2,n=s