Original

पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः ।द्रौणिमित्यब्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान् ॥ २२ ॥

Segmented

पुत्रः पाञ्चाल-राजस्य धृष्टद्युम्नो महा-रथः द्रौणिम् इति अब्रवीत् वाक्यम् दृष्ट्वा योधान् निपातितान्

Analysis

Word Lemma Parse
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
योधान् योध pos=n,g=m,c=2,n=p
निपातितान् निपातय् pos=va,g=m,c=2,n=p,f=part