Original

ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम् ।वृतः शतेन शूराणां रथानामनिवर्तिनाम् ॥ २१ ॥

Segmented

ततः काञ्चन-चित्रानाम् स जल-अम्बुद-नादिनाम् वृतः शतेन शूराणाम् रथानाम् अनिवर्तिनाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
काञ्चन काञ्चन pos=n,comp=y
चित्रानाम् चित्र pos=a,g=m,c=6,n=p
pos=i
जल जल pos=n,comp=y
अम्बुद अम्बुद pos=n,comp=y
नादिनाम् नादिन् pos=a,g=m,c=6,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
शतेन शत pos=n,g=n,c=3,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
रथानाम् रथ pos=n,g=m,c=6,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p