Original

तान्दृष्ट्वा द्रवतः शूरान्पाञ्चालान्सहसोमकान् ।धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद्युधि ॥ २० ॥

Segmented

तान् दृष्ट्वा द्रवतः शूरान् पाञ्चालान् सह सोमकान् धृष्टद्युम्नो महा-राज द्रौणिम् अभ्यद्रवद् युधि

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
द्रवतः द्रु pos=va,g=m,c=2,n=p,f=part
शूरान् शूर pos=n,g=m,c=2,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
सह सह pos=i
सोमकान् सोमक pos=n,g=m,c=2,n=p
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
युधि युध् pos=n,g=f,c=7,n=s