Original

प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे ।तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह ।शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत् ॥ २ ॥

Segmented

प्रिया हि पाण्डवा नित्यम् मम च अपि पितुः च मे तथा एव आवाम् प्रियौ तेषाम् न तु युद्धे कुरु-उद्वह शक्तितः तात युध्यामः त्यक्त्वा प्राणान् अभीत-वत्

Analysis

Word Lemma Parse
प्रिया प्रिय pos=a,g=m,c=1,n=p
हि हि pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
मम मद् pos=n,g=,c=6,n=s
pos=i
अपि अपि pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
तथा तथा pos=i
एव एव pos=i
आवाम् मद् pos=n,g=,c=1,n=d
प्रियौ प्रिय pos=a,g=m,c=1,n=d
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
तु तु pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
शक्तितः शक्ति pos=n,g=f,c=5,n=s
तात तात pos=n,g=m,c=8,n=s
युध्यामः युध् pos=v,p=1,n=p,l=lat
त्यक्त्वा त्यज् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
अभीत अभीत pos=a,comp=y
वत् वत् pos=i