Original

ते हन्यमानाः समरे पाञ्चालाः सृञ्जयास्तथा ।परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश ॥ १९ ॥

Segmented

ते हन्यमानाः समरे पाञ्चालाः सृञ्जयाः तथा परित्यज्य रणे द्रौणिम् व्यद्रवन्त दिशो दश

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हन्यमानाः हन् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
तथा तथा pos=i
परित्यज्य परित्यज् pos=vi
रणे रण pos=n,g=m,c=7,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
व्यद्रवन्त विद्रु pos=v,p=3,n=p,l=lan
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p