Original

तान्निहत्य शरान्द्रौणिर्दश वीरानपोथयत् ।प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य चाभिभो ॥ १८ ॥

Segmented

तान् निहत्य शरान् द्रौणिः दश वीरान् अपोथयत् प्रमुखे पाण्डु-पुत्राणाम् धृष्टद्युम्नस्य च अभिभो

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
शरान् शर pos=n,g=m,c=2,n=p
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
दश दशन् pos=n,g=n,c=2,n=s
वीरान् वीर pos=n,g=m,c=2,n=p
अपोथयत् पोथय् pos=v,p=3,n=s,l=lan
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s