Original

एवमुक्तास्तु ते सर्वे शस्त्रवृष्टिमपातयन् ।द्रौणिं प्रति महाराज जलं जलधरा इव ॥ १७ ॥

Segmented

एवम् उक्ताः तु ते सर्वे शस्त्र-वृष्टिम् अपातयन् द्रौणिम् प्रति महा-राज जलम् जलधरा इव

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शस्त्र शस्त्र pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
अपातयन् पातय् pos=v,p=3,n=p,l=lan
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जलम् जल pos=n,g=n,c=2,n=s
जलधरा जलधर pos=n,g=m,c=1,n=p
इव इव pos=i